Go To Mantra

उ॒त त्वाम॑रु॒णं व॒यं गोभि॑रञ्ज्मो॒ मदा॑य॒ कम् । वि नो॑ रा॒ये दुरो॑ वृधि ॥

English Transliteration

uta tvām aruṇaṁ vayaṁ gobhir añjmo madāya kam | vi no rāye duro vṛdhi ||

Pad Path

उ॒त । त्वाम् । अ॒रु॒णम् । व॒यम् । गोभिः॑ । अ॒ञ्ज्मः॒ । मदा॑य । कम् । वि । नः॒ । रा॒ये । दुरः॑ । वृ॒धि॒ ॥ ९.४५.३

Rigveda » Mandal:9» Sukta:45» Mantra:3 | Ashtak:7» Adhyay:1» Varga:2» Mantra:3 | Mandal:9» Anuvak:2» Mantra:3


Reads times

ARYAMUNI

Word-Meaning: - हे परमात्मन् ! (अरुणम् उत त्वाम्) गतिशील आपको (मदाय) आह्लादप्राप्ति के लिये (गोभिः अञ्ज्मः) इन्द्रियों द्वारा ज्ञान का विषय करते हैं (नः रायम्) आप हमारे ऐश्वर्य के लिये (दुरः विवृधि) पापों को नष्ट करिये तथा (कम्) सुख प्रदान करिये ॥३॥
Connotation: - जो लोग अपनी इन्द्रियों का संयम करते हैं, वे ही उस परमात्मा के शुद्ध स्वरूप को अनुभव कर सकते हैं, अन्य नहीं ॥३॥
Reads times

ARYAMUNI

Word-Meaning: - हे परमात्मन् ! (अरुणम् उत त्वाम्) गतिशीलं भवन्तम् (मदाय) आह्लादलाभाय (गोभिः अञ्ज्मः) इन्द्रियैः प्रत्यक्षीकुर्मः (नः रायम्) भवान् अस्माकं विभवाय (दुरः विवृधि) कल्मषं विनाशयतु (कम्) सुखं च ददातु ॥३॥